त्रसुर _trasura _त्रस्नु _trasnu

त्रसुर _trasura _त्रस्नु _trasnu
त्रसुर त्रस्नु a. [त्रस्-उरच्] Fearful, trembling, timid; अत्रस्नुभिर्युक्तधुरं तुरङ्गैः R.14.47; सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम् Bk.6.7; तदनु मुनिवरेण त्रस्नुना तत्र रामे Rām. Ch.2.91.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”