- त्रसुर _trasura _त्रस्नु _trasnu
- त्रसुर त्रस्नु a. [त्रस्-उरच्] Fearful, trembling, timid; अत्रस्नुभिर्युक्तधुरं तुरङ्गैः R.14.47; सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम् Bk.6.7; तदनु मुनिवरेण त्रस्नुना तत्र रामे Rām. Ch.2.91.
Sanskrit-English dictionary. 2013.